Declension table of ?bāndhukineya

Deva

MasculineSingularDualPlural
Nominativebāndhukineyaḥ bāndhukineyau bāndhukineyāḥ
Vocativebāndhukineya bāndhukineyau bāndhukineyāḥ
Accusativebāndhukineyam bāndhukineyau bāndhukineyān
Instrumentalbāndhukineyena bāndhukineyābhyām bāndhukineyaiḥ bāndhukineyebhiḥ
Dativebāndhukineyāya bāndhukineyābhyām bāndhukineyebhyaḥ
Ablativebāndhukineyāt bāndhukineyābhyām bāndhukineyebhyaḥ
Genitivebāndhukineyasya bāndhukineyayoḥ bāndhukineyānām
Locativebāndhukineye bāndhukineyayoḥ bāndhukineyeṣu

Compound bāndhukineya -

Adverb -bāndhukineyam -bāndhukineyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria