Declension table of ?bāndhakineya

Deva

MasculineSingularDualPlural
Nominativebāndhakineyaḥ bāndhakineyau bāndhakineyāḥ
Vocativebāndhakineya bāndhakineyau bāndhakineyāḥ
Accusativebāndhakineyam bāndhakineyau bāndhakineyān
Instrumentalbāndhakineyena bāndhakineyābhyām bāndhakineyaiḥ bāndhakineyebhiḥ
Dativebāndhakineyāya bāndhakineyābhyām bāndhakineyebhyaḥ
Ablativebāndhakineyāt bāndhakineyābhyām bāndhakineyebhyaḥ
Genitivebāndhakineyasya bāndhakineyayoḥ bāndhakineyānām
Locativebāndhakineye bāndhakineyayoḥ bāndhakineyeṣu

Compound bāndhakineya -

Adverb -bāndhakineyam -bāndhakineyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria