Declension table of ?bāndhaki

Deva

MasculineSingularDualPlural
Nominativebāndhakiḥ bāndhakī bāndhakayaḥ
Vocativebāndhake bāndhakī bāndhakayaḥ
Accusativebāndhakim bāndhakī bāndhakīn
Instrumentalbāndhakinā bāndhakibhyām bāndhakibhiḥ
Dativebāndhakaye bāndhakibhyām bāndhakibhyaḥ
Ablativebāndhakeḥ bāndhakibhyām bāndhakibhyaḥ
Genitivebāndhakeḥ bāndhakyoḥ bāndhakīnām
Locativebāndhakau bāndhakyoḥ bāndhakiṣu

Compound bāndhaki -

Adverb -bāndhaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria