Declension table of ?bālyatā

Deva

FeminineSingularDualPlural
Nominativebālyatā bālyate bālyatāḥ
Vocativebālyate bālyate bālyatāḥ
Accusativebālyatām bālyate bālyatāḥ
Instrumentalbālyatayā bālyatābhyām bālyatābhiḥ
Dativebālyatāyai bālyatābhyām bālyatābhyaḥ
Ablativebālyatāyāḥ bālyatābhyām bālyatābhyaḥ
Genitivebālyatāyāḥ bālyatayoḥ bālyatānām
Locativebālyatāyām bālyatayoḥ bālyatāsu

Adverb -bālyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria