Declension table of ?bālopacaraṇiya

Deva

NeuterSingularDualPlural
Nominativebālopacaraṇiyam bālopacaraṇiye bālopacaraṇiyāni
Vocativebālopacaraṇiya bālopacaraṇiye bālopacaraṇiyāni
Accusativebālopacaraṇiyam bālopacaraṇiye bālopacaraṇiyāni
Instrumentalbālopacaraṇiyena bālopacaraṇiyābhyām bālopacaraṇiyaiḥ
Dativebālopacaraṇiyāya bālopacaraṇiyābhyām bālopacaraṇiyebhyaḥ
Ablativebālopacaraṇiyāt bālopacaraṇiyābhyām bālopacaraṇiyebhyaḥ
Genitivebālopacaraṇiyasya bālopacaraṇiyayoḥ bālopacaraṇiyānām
Locativebālopacaraṇiye bālopacaraṇiyayoḥ bālopacaraṇiyeṣu

Compound bālopacaraṇiya -

Adverb -bālopacaraṇiyam -bālopacaraṇiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria