Declension table of ?bālopacaraṇīyā

Deva

FeminineSingularDualPlural
Nominativebālopacaraṇīyā bālopacaraṇīye bālopacaraṇīyāḥ
Vocativebālopacaraṇīye bālopacaraṇīye bālopacaraṇīyāḥ
Accusativebālopacaraṇīyām bālopacaraṇīye bālopacaraṇīyāḥ
Instrumentalbālopacaraṇīyayā bālopacaraṇīyābhyām bālopacaraṇīyābhiḥ
Dativebālopacaraṇīyāyai bālopacaraṇīyābhyām bālopacaraṇīyābhyaḥ
Ablativebālopacaraṇīyāyāḥ bālopacaraṇīyābhyām bālopacaraṇīyābhyaḥ
Genitivebālopacaraṇīyāyāḥ bālopacaraṇīyayoḥ bālopacaraṇīyānām
Locativebālopacaraṇīyāyām bālopacaraṇīyayoḥ bālopacaraṇīyāsu

Adverb -bālopacaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria