Declension table of ?bālopacaraṇīya

Deva

MasculineSingularDualPlural
Nominativebālopacaraṇīyaḥ bālopacaraṇīyau bālopacaraṇīyāḥ
Vocativebālopacaraṇīya bālopacaraṇīyau bālopacaraṇīyāḥ
Accusativebālopacaraṇīyam bālopacaraṇīyau bālopacaraṇīyān
Instrumentalbālopacaraṇīyena bālopacaraṇīyābhyām bālopacaraṇīyaiḥ bālopacaraṇīyebhiḥ
Dativebālopacaraṇīyāya bālopacaraṇīyābhyām bālopacaraṇīyebhyaḥ
Ablativebālopacaraṇīyāt bālopacaraṇīyābhyām bālopacaraṇīyebhyaḥ
Genitivebālopacaraṇīyasya bālopacaraṇīyayoḥ bālopacaraṇīyānām
Locativebālopacaraṇīye bālopacaraṇīyayoḥ bālopacaraṇīyeṣu

Compound bālopacaraṇīya -

Adverb -bālopacaraṇīyam -bālopacaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria