Declension table of ?bālīvardineya

Deva

MasculineSingularDualPlural
Nominativebālīvardineyaḥ bālīvardineyau bālīvardineyāḥ
Vocativebālīvardineya bālīvardineyau bālīvardineyāḥ
Accusativebālīvardineyam bālīvardineyau bālīvardineyān
Instrumentalbālīvardineyena bālīvardineyābhyām bālīvardineyaiḥ bālīvardineyebhiḥ
Dativebālīvardineyāya bālīvardineyābhyām bālīvardineyebhyaḥ
Ablativebālīvardineyāt bālīvardineyābhyām bālīvardineyebhyaḥ
Genitivebālīvardineyasya bālīvardineyayoḥ bālīvardineyānām
Locativebālīvardineye bālīvardineyayoḥ bālīvardineyeṣu

Compound bālīvardineya -

Adverb -bālīvardineyam -bālīvardineyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria