Declension table of ?bālhikeyamiśra

Deva

MasculineSingularDualPlural
Nominativebālhikeyamiśraḥ bālhikeyamiśrau bālhikeyamiśrāḥ
Vocativebālhikeyamiśra bālhikeyamiśrau bālhikeyamiśrāḥ
Accusativebālhikeyamiśram bālhikeyamiśrau bālhikeyamiśrān
Instrumentalbālhikeyamiśreṇa bālhikeyamiśrābhyām bālhikeyamiśraiḥ
Dativebālhikeyamiśrāya bālhikeyamiśrābhyām bālhikeyamiśrebhyaḥ
Ablativebālhikeyamiśrāt bālhikeyamiśrābhyām bālhikeyamiśrebhyaḥ
Genitivebālhikeyamiśrasya bālhikeyamiśrayoḥ bālhikeyamiśrāṇām
Locativebālhikeyamiśre bālhikeyamiśrayoḥ bālhikeyamiśreṣu

Compound bālhikeyamiśra -

Adverb -bālhikeyamiśram -bālhikeyamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria