Declension table of ?bālhika

Deva

NeuterSingularDualPlural
Nominativebālhikam bālhike bālhikāni
Vocativebālhika bālhike bālhikāni
Accusativebālhikam bālhike bālhikāni
Instrumentalbālhikena bālhikābhyām bālhikaiḥ
Dativebālhikāya bālhikābhyām bālhikebhyaḥ
Ablativebālhikāt bālhikābhyām bālhikebhyaḥ
Genitivebālhikasya bālhikayoḥ bālhikānām
Locativebālhike bālhikayoḥ bālhikeṣu

Compound bālhika -

Adverb -bālhikam -bālhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria