Declension table of ?bālhīkabhāṣā

Deva

FeminineSingularDualPlural
Nominativebālhīkabhāṣā bālhīkabhāṣe bālhīkabhāṣāḥ
Vocativebālhīkabhāṣe bālhīkabhāṣe bālhīkabhāṣāḥ
Accusativebālhīkabhāṣām bālhīkabhāṣe bālhīkabhāṣāḥ
Instrumentalbālhīkabhāṣayā bālhīkabhāṣābhyām bālhīkabhāṣābhiḥ
Dativebālhīkabhāṣāyai bālhīkabhāṣābhyām bālhīkabhāṣābhyaḥ
Ablativebālhīkabhāṣāyāḥ bālhīkabhāṣābhyām bālhīkabhāṣābhyaḥ
Genitivebālhīkabhāṣāyāḥ bālhīkabhāṣayoḥ bālhīkabhāṣāṇām
Locativebālhīkabhāṣāyām bālhīkabhāṣayoḥ bālhīkabhāṣāsu

Adverb -bālhīkabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria