Declension table of ?bālhāyana

Deva

MasculineSingularDualPlural
Nominativebālhāyanaḥ bālhāyanau bālhāyanāḥ
Vocativebālhāyana bālhāyanau bālhāyanāḥ
Accusativebālhāyanam bālhāyanau bālhāyanān
Instrumentalbālhāyanena bālhāyanābhyām bālhāyanaiḥ bālhāyanebhiḥ
Dativebālhāyanāya bālhāyanābhyām bālhāyanebhyaḥ
Ablativebālhāyanāt bālhāyanābhyām bālhāyanebhyaḥ
Genitivebālhāyanasya bālhāyanayoḥ bālhāyanānām
Locativebālhāyane bālhāyanayoḥ bālhāyaneṣu

Compound bālhāyana -

Adverb -bālhāyanam -bālhāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria