Declension table of ?bāleśvara

Deva

MasculineSingularDualPlural
Nominativebāleśvaraḥ bāleśvarau bāleśvarāḥ
Vocativebāleśvara bāleśvarau bāleśvarāḥ
Accusativebāleśvaram bāleśvarau bāleśvarān
Instrumentalbāleśvareṇa bāleśvarābhyām bāleśvaraiḥ bāleśvarebhiḥ
Dativebāleśvarāya bāleśvarābhyām bāleśvarebhyaḥ
Ablativebāleśvarāt bāleśvarābhyām bāleśvarebhyaḥ
Genitivebāleśvarasya bāleśvarayoḥ bāleśvarāṇām
Locativebāleśvare bāleśvarayoḥ bāleśvareṣu

Compound bāleśvara -

Adverb -bāleśvaram -bāleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria