Declension table of ?bālbajabhārikā

Deva

FeminineSingularDualPlural
Nominativebālbajabhārikā bālbajabhārike bālbajabhārikāḥ
Vocativebālbajabhārike bālbajabhārike bālbajabhārikāḥ
Accusativebālbajabhārikām bālbajabhārike bālbajabhārikāḥ
Instrumentalbālbajabhārikayā bālbajabhārikābhyām bālbajabhārikābhiḥ
Dativebālbajabhārikāyai bālbajabhārikābhyām bālbajabhārikābhyaḥ
Ablativebālbajabhārikāyāḥ bālbajabhārikābhyām bālbajabhārikābhyaḥ
Genitivebālbajabhārikāyāḥ bālbajabhārikayoḥ bālbajabhārikāṇām
Locativebālbajabhārikāyām bālbajabhārikayoḥ bālbajabhārikāsu

Adverb -bālbajabhārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria