Declension table of ?bālaśṛṅgā

Deva

FeminineSingularDualPlural
Nominativebālaśṛṅgā bālaśṛṅge bālaśṛṅgāḥ
Vocativebālaśṛṅge bālaśṛṅge bālaśṛṅgāḥ
Accusativebālaśṛṅgām bālaśṛṅge bālaśṛṅgāḥ
Instrumentalbālaśṛṅgayā bālaśṛṅgābhyām bālaśṛṅgābhiḥ
Dativebālaśṛṅgāyai bālaśṛṅgābhyām bālaśṛṅgābhyaḥ
Ablativebālaśṛṅgāyāḥ bālaśṛṅgābhyām bālaśṛṅgābhyaḥ
Genitivebālaśṛṅgāyāḥ bālaśṛṅgayoḥ bālaśṛṅgāṇām
Locativebālaśṛṅgāyām bālaśṛṅgayoḥ bālaśṛṅgāsu

Adverb -bālaśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria