Declension table of ?bālavivekinī

Deva

FeminineSingularDualPlural
Nominativebālavivekinī bālavivekinyau bālavivekinyaḥ
Vocativebālavivekini bālavivekinyau bālavivekinyaḥ
Accusativebālavivekinīm bālavivekinyau bālavivekinīḥ
Instrumentalbālavivekinyā bālavivekinībhyām bālavivekinībhiḥ
Dativebālavivekinyai bālavivekinībhyām bālavivekinībhyaḥ
Ablativebālavivekinyāḥ bālavivekinībhyām bālavivekinībhyaḥ
Genitivebālavivekinyāḥ bālavivekinyoḥ bālavivekinīnām
Locativebālavivekinyām bālavivekinyoḥ bālavivekinīṣu

Compound bālavivekini - bālavivekinī -

Adverb -bālavivekini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria