Declension table of ?bālavinaṣṭaka

Deva

MasculineSingularDualPlural
Nominativebālavinaṣṭakaḥ bālavinaṣṭakau bālavinaṣṭakāḥ
Vocativebālavinaṣṭaka bālavinaṣṭakau bālavinaṣṭakāḥ
Accusativebālavinaṣṭakam bālavinaṣṭakau bālavinaṣṭakān
Instrumentalbālavinaṣṭakena bālavinaṣṭakābhyām bālavinaṣṭakaiḥ bālavinaṣṭakebhiḥ
Dativebālavinaṣṭakāya bālavinaṣṭakābhyām bālavinaṣṭakebhyaḥ
Ablativebālavinaṣṭakāt bālavinaṣṭakābhyām bālavinaṣṭakebhyaḥ
Genitivebālavinaṣṭakasya bālavinaṣṭakayoḥ bālavinaṣṭakānām
Locativebālavinaṣṭake bālavinaṣṭakayoḥ bālavinaṣṭakeṣu

Compound bālavinaṣṭaka -

Adverb -bālavinaṣṭakam -bālavinaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria