Declension table of ?bālavatsa

Deva

MasculineSingularDualPlural
Nominativebālavatsaḥ bālavatsau bālavatsāḥ
Vocativebālavatsa bālavatsau bālavatsāḥ
Accusativebālavatsam bālavatsau bālavatsān
Instrumentalbālavatsena bālavatsābhyām bālavatsaiḥ bālavatsebhiḥ
Dativebālavatsāya bālavatsābhyām bālavatsebhyaḥ
Ablativebālavatsāt bālavatsābhyām bālavatsebhyaḥ
Genitivebālavatsasya bālavatsayoḥ bālavatsānām
Locativebālavatse bālavatsayoḥ bālavatseṣu

Compound bālavatsa -

Adverb -bālavatsam -bālavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria