Declension table of ?bālavaidhavya

Deva

NeuterSingularDualPlural
Nominativebālavaidhavyam bālavaidhavye bālavaidhavyāni
Vocativebālavaidhavya bālavaidhavye bālavaidhavyāni
Accusativebālavaidhavyam bālavaidhavye bālavaidhavyāni
Instrumentalbālavaidhavyena bālavaidhavyābhyām bālavaidhavyaiḥ
Dativebālavaidhavyāya bālavaidhavyābhyām bālavaidhavyebhyaḥ
Ablativebālavaidhavyāt bālavaidhavyābhyām bālavaidhavyebhyaḥ
Genitivebālavaidhavyasya bālavaidhavyayoḥ bālavaidhavyānām
Locativebālavaidhavye bālavaidhavyayoḥ bālavaidhavyeṣu

Compound bālavaidhavya -

Adverb -bālavaidhavyam -bālavaidhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria