Declension table of ?bālavāhya

Deva

MasculineSingularDualPlural
Nominativebālavāhyaḥ bālavāhyau bālavāhyāḥ
Vocativebālavāhya bālavāhyau bālavāhyāḥ
Accusativebālavāhyam bālavāhyau bālavāhyān
Instrumentalbālavāhyena bālavāhyābhyām bālavāhyaiḥ bālavāhyebhiḥ
Dativebālavāhyāya bālavāhyābhyām bālavāhyebhyaḥ
Ablativebālavāhyāt bālavāhyābhyām bālavāhyebhyaḥ
Genitivebālavāhyasya bālavāhyayoḥ bālavāhyānām
Locativebālavāhye bālavāhyayoḥ bālavāhyeṣu

Compound bālavāhya -

Adverb -bālavāhyam -bālavāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria