Declension table of ?bālavṛkṣa

Deva

MasculineSingularDualPlural
Nominativebālavṛkṣaḥ bālavṛkṣau bālavṛkṣāḥ
Vocativebālavṛkṣa bālavṛkṣau bālavṛkṣāḥ
Accusativebālavṛkṣam bālavṛkṣau bālavṛkṣān
Instrumentalbālavṛkṣeṇa bālavṛkṣābhyām bālavṛkṣaiḥ bālavṛkṣebhiḥ
Dativebālavṛkṣāya bālavṛkṣābhyām bālavṛkṣebhyaḥ
Ablativebālavṛkṣāt bālavṛkṣābhyām bālavṛkṣebhyaḥ
Genitivebālavṛkṣasya bālavṛkṣayoḥ bālavṛkṣāṇām
Locativebālavṛkṣe bālavṛkṣayoḥ bālavṛkṣeṣu

Compound bālavṛkṣa -

Adverb -bālavṛkṣam -bālavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria