Declension table of ?bālasūryaka

Deva

NeuterSingularDualPlural
Nominativebālasūryakam bālasūryake bālasūryakāṇi
Vocativebālasūryaka bālasūryake bālasūryakāṇi
Accusativebālasūryakam bālasūryake bālasūryakāṇi
Instrumentalbālasūryakeṇa bālasūryakābhyām bālasūryakaiḥ
Dativebālasūryakāya bālasūryakābhyām bālasūryakebhyaḥ
Ablativebālasūryakāt bālasūryakābhyām bālasūryakebhyaḥ
Genitivebālasūryakasya bālasūryakayoḥ bālasūryakāṇām
Locativebālasūryake bālasūryakayoḥ bālasūryakeṣu

Compound bālasūryaka -

Adverb -bālasūryakam -bālasūryakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria