Declension table of ?bālasarasvatīya

Deva

NeuterSingularDualPlural
Nominativebālasarasvatīyam bālasarasvatīye bālasarasvatīyāni
Vocativebālasarasvatīya bālasarasvatīye bālasarasvatīyāni
Accusativebālasarasvatīyam bālasarasvatīye bālasarasvatīyāni
Instrumentalbālasarasvatīyena bālasarasvatīyābhyām bālasarasvatīyaiḥ
Dativebālasarasvatīyāya bālasarasvatīyābhyām bālasarasvatīyebhyaḥ
Ablativebālasarasvatīyāt bālasarasvatīyābhyām bālasarasvatīyebhyaḥ
Genitivebālasarasvatīyasya bālasarasvatīyayoḥ bālasarasvatīyānām
Locativebālasarasvatīye bālasarasvatīyayoḥ bālasarasvatīyeṣu

Compound bālasarasvatīya -

Adverb -bālasarasvatīyam -bālasarasvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria