Declension table of ?bālasakhitva

Deva

NeuterSingularDualPlural
Nominativebālasakhitvam bālasakhitve bālasakhitvāni
Vocativebālasakhitva bālasakhitve bālasakhitvāni
Accusativebālasakhitvam bālasakhitve bālasakhitvāni
Instrumentalbālasakhitvena bālasakhitvābhyām bālasakhitvaiḥ
Dativebālasakhitvāya bālasakhitvābhyām bālasakhitvebhyaḥ
Ablativebālasakhitvāt bālasakhitvābhyām bālasakhitvebhyaḥ
Genitivebālasakhitvasya bālasakhitvayoḥ bālasakhitvānām
Locativebālasakhitve bālasakhitvayoḥ bālasakhitveṣu

Compound bālasakhitva -

Adverb -bālasakhitvam -bālasakhitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria