Declension table of ?bālasañjīvana

Deva

NeuterSingularDualPlural
Nominativebālasañjīvanam bālasañjīvane bālasañjīvanāni
Vocativebālasañjīvana bālasañjīvane bālasañjīvanāni
Accusativebālasañjīvanam bālasañjīvane bālasañjīvanāni
Instrumentalbālasañjīvanena bālasañjīvanābhyām bālasañjīvanaiḥ
Dativebālasañjīvanāya bālasañjīvanābhyām bālasañjīvanebhyaḥ
Ablativebālasañjīvanāt bālasañjīvanābhyām bālasañjīvanebhyaḥ
Genitivebālasañjīvanasya bālasañjīvanayoḥ bālasañjīvanānām
Locativebālasañjīvane bālasañjīvanayoḥ bālasañjīvaneṣu

Compound bālasañjīvana -

Adverb -bālasañjīvanam -bālasañjīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria