Declension table of ?bālasandhyābhā

Deva

FeminineSingularDualPlural
Nominativebālasandhyābhā bālasandhyābhe bālasandhyābhāḥ
Vocativebālasandhyābhe bālasandhyābhe bālasandhyābhāḥ
Accusativebālasandhyābhām bālasandhyābhe bālasandhyābhāḥ
Instrumentalbālasandhyābhayā bālasandhyābhābhyām bālasandhyābhābhiḥ
Dativebālasandhyābhāyai bālasandhyābhābhyām bālasandhyābhābhyaḥ
Ablativebālasandhyābhāyāḥ bālasandhyābhābhyām bālasandhyābhābhyaḥ
Genitivebālasandhyābhāyāḥ bālasandhyābhayoḥ bālasandhyābhānām
Locativebālasandhyābhāyām bālasandhyābhayoḥ bālasandhyābhāsu

Adverb -bālasandhyābham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria