Declension table of ?bālasandhyābha

Deva

NeuterSingularDualPlural
Nominativebālasandhyābham bālasandhyābhe bālasandhyābhāni
Vocativebālasandhyābha bālasandhyābhe bālasandhyābhāni
Accusativebālasandhyābham bālasandhyābhe bālasandhyābhāni
Instrumentalbālasandhyābhena bālasandhyābhābhyām bālasandhyābhaiḥ
Dativebālasandhyābhāya bālasandhyābhābhyām bālasandhyābhebhyaḥ
Ablativebālasandhyābhāt bālasandhyābhābhyām bālasandhyābhebhyaḥ
Genitivebālasandhyābhasya bālasandhyābhayoḥ bālasandhyābhānām
Locativebālasandhyābhe bālasandhyābhayoḥ bālasandhyābheṣu

Compound bālasandhyābha -

Adverb -bālasandhyābham -bālasandhyābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria