Declension table of ?bālasandhyābha

Deva

MasculineSingularDualPlural
Nominativebālasandhyābhaḥ bālasandhyābhau bālasandhyābhāḥ
Vocativebālasandhyābha bālasandhyābhau bālasandhyābhāḥ
Accusativebālasandhyābham bālasandhyābhau bālasandhyābhān
Instrumentalbālasandhyābhena bālasandhyābhābhyām bālasandhyābhaiḥ
Dativebālasandhyābhāya bālasandhyābhābhyām bālasandhyābhebhyaḥ
Ablativebālasandhyābhāt bālasandhyābhābhyām bālasandhyābhebhyaḥ
Genitivebālasandhyābhasya bālasandhyābhayoḥ bālasandhyābhānām
Locativebālasandhyābhe bālasandhyābhayoḥ bālasandhyābheṣu

Compound bālasandhyābha -

Adverb -bālasandhyābham -bālasandhyābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria