Declension table of ?bālarūpadhṛkā

Deva

FeminineSingularDualPlural
Nominativebālarūpadhṛkā bālarūpadhṛke bālarūpadhṛkāḥ
Vocativebālarūpadhṛke bālarūpadhṛke bālarūpadhṛkāḥ
Accusativebālarūpadhṛkām bālarūpadhṛke bālarūpadhṛkāḥ
Instrumentalbālarūpadhṛkayā bālarūpadhṛkābhyām bālarūpadhṛkābhiḥ
Dativebālarūpadhṛkāyai bālarūpadhṛkābhyām bālarūpadhṛkābhyaḥ
Ablativebālarūpadhṛkāyāḥ bālarūpadhṛkābhyām bālarūpadhṛkābhyaḥ
Genitivebālarūpadhṛkāyāḥ bālarūpadhṛkayoḥ bālarūpadhṛkāṇām
Locativebālarūpadhṛkāyām bālarūpadhṛkayoḥ bālarūpadhṛkāsu

Adverb -bālarūpadhṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria