Declension table of ?bālarakṣāstava

Deva

MasculineSingularDualPlural
Nominativebālarakṣāstavaḥ bālarakṣāstavau bālarakṣāstavāḥ
Vocativebālarakṣāstava bālarakṣāstavau bālarakṣāstavāḥ
Accusativebālarakṣāstavam bālarakṣāstavau bālarakṣāstavān
Instrumentalbālarakṣāstavena bālarakṣāstavābhyām bālarakṣāstavaiḥ bālarakṣāstavebhiḥ
Dativebālarakṣāstavāya bālarakṣāstavābhyām bālarakṣāstavebhyaḥ
Ablativebālarakṣāstavāt bālarakṣāstavābhyām bālarakṣāstavebhyaḥ
Genitivebālarakṣāstavasya bālarakṣāstavayoḥ bālarakṣāstavānām
Locativebālarakṣāstave bālarakṣāstavayoḥ bālarakṣāstaveṣu

Compound bālarakṣāstava -

Adverb -bālarakṣāstavam -bālarakṣāstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria