Declension table of ?bālarakṣaṇavidhāna

Deva

NeuterSingularDualPlural
Nominativebālarakṣaṇavidhānam bālarakṣaṇavidhāne bālarakṣaṇavidhānāni
Vocativebālarakṣaṇavidhāna bālarakṣaṇavidhāne bālarakṣaṇavidhānāni
Accusativebālarakṣaṇavidhānam bālarakṣaṇavidhāne bālarakṣaṇavidhānāni
Instrumentalbālarakṣaṇavidhānena bālarakṣaṇavidhānābhyām bālarakṣaṇavidhānaiḥ
Dativebālarakṣaṇavidhānāya bālarakṣaṇavidhānābhyām bālarakṣaṇavidhānebhyaḥ
Ablativebālarakṣaṇavidhānāt bālarakṣaṇavidhānābhyām bālarakṣaṇavidhānebhyaḥ
Genitivebālarakṣaṇavidhānasya bālarakṣaṇavidhānayoḥ bālarakṣaṇavidhānānām
Locativebālarakṣaṇavidhāne bālarakṣaṇavidhānayoḥ bālarakṣaṇavidhāneṣu

Compound bālarakṣaṇavidhāna -

Adverb -bālarakṣaṇavidhānam -bālarakṣaṇavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria