Declension table of ?bālarakṣaṇa

Deva

NeuterSingularDualPlural
Nominativebālarakṣaṇam bālarakṣaṇe bālarakṣaṇāni
Vocativebālarakṣaṇa bālarakṣaṇe bālarakṣaṇāni
Accusativebālarakṣaṇam bālarakṣaṇe bālarakṣaṇāni
Instrumentalbālarakṣaṇena bālarakṣaṇābhyām bālarakṣaṇaiḥ
Dativebālarakṣaṇāya bālarakṣaṇābhyām bālarakṣaṇebhyaḥ
Ablativebālarakṣaṇāt bālarakṣaṇābhyām bālarakṣaṇebhyaḥ
Genitivebālarakṣaṇasya bālarakṣaṇayoḥ bālarakṣaṇānām
Locativebālarakṣaṇe bālarakṣaṇayoḥ bālarakṣaṇeṣu

Compound bālarakṣaṇa -

Adverb -bālarakṣaṇam -bālarakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria