Declension table of ?bālarāmabharata

Deva

NeuterSingularDualPlural
Nominativebālarāmabharatam bālarāmabharate bālarāmabharatāni
Vocativebālarāmabharata bālarāmabharate bālarāmabharatāni
Accusativebālarāmabharatam bālarāmabharate bālarāmabharatāni
Instrumentalbālarāmabharatena bālarāmabharatābhyām bālarāmabharataiḥ
Dativebālarāmabharatāya bālarāmabharatābhyām bālarāmabharatebhyaḥ
Ablativebālarāmabharatāt bālarāmabharatābhyām bālarāmabharatebhyaḥ
Genitivebālarāmabharatasya bālarāmabharatayoḥ bālarāmabharatānām
Locativebālarāmabharate bālarāmabharatayoḥ bālarāmabharateṣu

Compound bālarāmabharata -

Adverb -bālarāmabharatam -bālarāmabharatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria