Declension table of ?bālapramathanī

Deva

FeminineSingularDualPlural
Nominativebālapramathanī bālapramathanyau bālapramathanyaḥ
Vocativebālapramathani bālapramathanyau bālapramathanyaḥ
Accusativebālapramathanīm bālapramathanyau bālapramathanīḥ
Instrumentalbālapramathanyā bālapramathanībhyām bālapramathanībhiḥ
Dativebālapramathanyai bālapramathanībhyām bālapramathanībhyaḥ
Ablativebālapramathanyāḥ bālapramathanībhyām bālapramathanībhyaḥ
Genitivebālapramathanyāḥ bālapramathanyoḥ bālapramathanīnām
Locativebālapramathanyām bālapramathanyoḥ bālapramathanīṣu

Compound bālapramathani - bālapramathanī -

Adverb -bālapramathani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria