Declension table of ?bālaprabodhinī

Deva

FeminineSingularDualPlural
Nominativebālaprabodhinī bālaprabodhinyau bālaprabodhinyaḥ
Vocativebālaprabodhini bālaprabodhinyau bālaprabodhinyaḥ
Accusativebālaprabodhinīm bālaprabodhinyau bālaprabodhinīḥ
Instrumentalbālaprabodhinyā bālaprabodhinībhyām bālaprabodhinībhiḥ
Dativebālaprabodhinyai bālaprabodhinībhyām bālaprabodhinībhyaḥ
Ablativebālaprabodhinyāḥ bālaprabodhinībhyām bālaprabodhinībhyaḥ
Genitivebālaprabodhinyāḥ bālaprabodhinyoḥ bālaprabodhinīnām
Locativebālaprabodhinyām bālaprabodhinyoḥ bālaprabodhinīṣu

Compound bālaprabodhini - bālaprabodhinī -

Adverb -bālaprabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria