Declension table of ?bālapaṇḍita

Deva

MasculineSingularDualPlural
Nominativebālapaṇḍitaḥ bālapaṇḍitau bālapaṇḍitāḥ
Vocativebālapaṇḍita bālapaṇḍitau bālapaṇḍitāḥ
Accusativebālapaṇḍitam bālapaṇḍitau bālapaṇḍitān
Instrumentalbālapaṇḍitena bālapaṇḍitābhyām bālapaṇḍitaiḥ bālapaṇḍitebhiḥ
Dativebālapaṇḍitāya bālapaṇḍitābhyām bālapaṇḍitebhyaḥ
Ablativebālapaṇḍitāt bālapaṇḍitābhyām bālapaṇḍitebhyaḥ
Genitivebālapaṇḍitasya bālapaṇḍitayoḥ bālapaṇḍitānām
Locativebālapaṇḍite bālapaṇḍitayoḥ bālapaṇḍiteṣu

Compound bālapaṇḍita -

Adverb -bālapaṇḍitam -bālapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria