Declension table of ?bālamukundācārya

Deva

MasculineSingularDualPlural
Nominativebālamukundācāryaḥ bālamukundācāryau bālamukundācāryāḥ
Vocativebālamukundācārya bālamukundācāryau bālamukundācāryāḥ
Accusativebālamukundācāryam bālamukundācāryau bālamukundācāryān
Instrumentalbālamukundācāryeṇa bālamukundācāryābhyām bālamukundācāryaiḥ
Dativebālamukundācāryāya bālamukundācāryābhyām bālamukundācāryebhyaḥ
Ablativebālamukundācāryāt bālamukundācāryābhyām bālamukundācāryebhyaḥ
Genitivebālamukundācāryasya bālamukundācāryayoḥ bālamukundācāryāṇām
Locativebālamukundācārye bālamukundācāryayoḥ bālamukundācāryeṣu

Compound bālamukundācārya -

Adverb -bālamukundācāryam -bālamukundācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria