Declension table of ?bālambhaṭṭīya

Deva

NeuterSingularDualPlural
Nominativebālambhaṭṭīyam bālambhaṭṭīye bālambhaṭṭīyāni
Vocativebālambhaṭṭīya bālambhaṭṭīye bālambhaṭṭīyāni
Accusativebālambhaṭṭīyam bālambhaṭṭīye bālambhaṭṭīyāni
Instrumentalbālambhaṭṭīyena bālambhaṭṭīyābhyām bālambhaṭṭīyaiḥ
Dativebālambhaṭṭīyāya bālambhaṭṭīyābhyām bālambhaṭṭīyebhyaḥ
Ablativebālambhaṭṭīyāt bālambhaṭṭīyābhyām bālambhaṭṭīyebhyaḥ
Genitivebālambhaṭṭīyasya bālambhaṭṭīyayoḥ bālambhaṭṭīyānām
Locativebālambhaṭṭīye bālambhaṭṭīyayoḥ bālambhaṭṭīyeṣu

Compound bālambhaṭṭīya -

Adverb -bālambhaṭṭīyam -bālambhaṭṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria