Declension table of ?bālambhaṭṭī

Deva

FeminineSingularDualPlural
Nominativebālambhaṭṭī bālambhaṭṭyau bālambhaṭṭyaḥ
Vocativebālambhaṭṭi bālambhaṭṭyau bālambhaṭṭyaḥ
Accusativebālambhaṭṭīm bālambhaṭṭyau bālambhaṭṭīḥ
Instrumentalbālambhaṭṭyā bālambhaṭṭībhyām bālambhaṭṭībhiḥ
Dativebālambhaṭṭyai bālambhaṭṭībhyām bālambhaṭṭībhyaḥ
Ablativebālambhaṭṭyāḥ bālambhaṭṭībhyām bālambhaṭṭībhyaḥ
Genitivebālambhaṭṭyāḥ bālambhaṭṭyoḥ bālambhaṭṭīnām
Locativebālambhaṭṭyām bālambhaṭṭyoḥ bālambhaṭṭīṣu

Compound bālambhaṭṭi - bālambhaṭṭī -

Adverb -bālambhaṭṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria