Declension table of ?bālamaraṇavidhikartavyatā

Deva

FeminineSingularDualPlural
Nominativebālamaraṇavidhikartavyatā bālamaraṇavidhikartavyate bālamaraṇavidhikartavyatāḥ
Vocativebālamaraṇavidhikartavyate bālamaraṇavidhikartavyate bālamaraṇavidhikartavyatāḥ
Accusativebālamaraṇavidhikartavyatām bālamaraṇavidhikartavyate bālamaraṇavidhikartavyatāḥ
Instrumentalbālamaraṇavidhikartavyatayā bālamaraṇavidhikartavyatābhyām bālamaraṇavidhikartavyatābhiḥ
Dativebālamaraṇavidhikartavyatāyai bālamaraṇavidhikartavyatābhyām bālamaraṇavidhikartavyatābhyaḥ
Ablativebālamaraṇavidhikartavyatāyāḥ bālamaraṇavidhikartavyatābhyām bālamaraṇavidhikartavyatābhyaḥ
Genitivebālamaraṇavidhikartavyatāyāḥ bālamaraṇavidhikartavyatayoḥ bālamaraṇavidhikartavyatānām
Locativebālamaraṇavidhikartavyatāyām bālamaraṇavidhikartavyatayoḥ bālamaraṇavidhikartavyatāsu

Adverb -bālamaraṇavidhikartavyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria