Declension table of ?bālamṛga

Deva

MasculineSingularDualPlural
Nominativebālamṛgaḥ bālamṛgau bālamṛgāḥ
Vocativebālamṛga bālamṛgau bālamṛgāḥ
Accusativebālamṛgam bālamṛgau bālamṛgān
Instrumentalbālamṛgeṇa bālamṛgābhyām bālamṛgaiḥ
Dativebālamṛgāya bālamṛgābhyām bālamṛgebhyaḥ
Ablativebālamṛgāt bālamṛgābhyām bālamṛgebhyaḥ
Genitivebālamṛgasya bālamṛgayoḥ bālamṛgāṇām
Locativebālamṛge bālamṛgayoḥ bālamṛgeṣu

Compound bālamṛga -

Adverb -bālamṛgam -bālamṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria