Declension table of ?bālakundānuviddha

Deva

MasculineSingularDualPlural
Nominativebālakundānuviddhaḥ bālakundānuviddhau bālakundānuviddhāḥ
Vocativebālakundānuviddha bālakundānuviddhau bālakundānuviddhāḥ
Accusativebālakundānuviddham bālakundānuviddhau bālakundānuviddhān
Instrumentalbālakundānuviddhena bālakundānuviddhābhyām bālakundānuviddhaiḥ bālakundānuviddhebhiḥ
Dativebālakundānuviddhāya bālakundānuviddhābhyām bālakundānuviddhebhyaḥ
Ablativebālakundānuviddhāt bālakundānuviddhābhyām bālakundānuviddhebhyaḥ
Genitivebālakundānuviddhasya bālakundānuviddhayoḥ bālakundānuviddhānām
Locativebālakundānuviddhe bālakundānuviddhayoḥ bālakundānuviddheṣu

Compound bālakundānuviddha -

Adverb -bālakundānuviddham -bālakundānuviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria