Declension table of ?bālakrīḍāvarṇana

Deva

NeuterSingularDualPlural
Nominativebālakrīḍāvarṇanam bālakrīḍāvarṇane bālakrīḍāvarṇanāni
Vocativebālakrīḍāvarṇana bālakrīḍāvarṇane bālakrīḍāvarṇanāni
Accusativebālakrīḍāvarṇanam bālakrīḍāvarṇane bālakrīḍāvarṇanāni
Instrumentalbālakrīḍāvarṇanena bālakrīḍāvarṇanābhyām bālakrīḍāvarṇanaiḥ
Dativebālakrīḍāvarṇanāya bālakrīḍāvarṇanābhyām bālakrīḍāvarṇanebhyaḥ
Ablativebālakrīḍāvarṇanāt bālakrīḍāvarṇanābhyām bālakrīḍāvarṇanebhyaḥ
Genitivebālakrīḍāvarṇanasya bālakrīḍāvarṇanayoḥ bālakrīḍāvarṇanānām
Locativebālakrīḍāvarṇane bālakrīḍāvarṇanayoḥ bālakrīḍāvarṇaneṣu

Compound bālakrīḍāvarṇana -

Adverb -bālakrīḍāvarṇanam -bālakrīḍāvarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria