Declension table of ?bālakīya

Deva

NeuterSingularDualPlural
Nominativebālakīyam bālakīye bālakīyāni
Vocativebālakīya bālakīye bālakīyāni
Accusativebālakīyam bālakīye bālakīyāni
Instrumentalbālakīyena bālakīyābhyām bālakīyaiḥ
Dativebālakīyāya bālakīyābhyām bālakīyebhyaḥ
Ablativebālakīyāt bālakīyābhyām bālakīyebhyaḥ
Genitivebālakīyasya bālakīyayoḥ bālakīyānām
Locativebālakīye bālakīyayoḥ bālakīyeṣu

Compound bālakīya -

Adverb -bālakīyam -bālakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria