Declension table of ?bālakīya

Deva

MasculineSingularDualPlural
Nominativebālakīyaḥ bālakīyau bālakīyāḥ
Vocativebālakīya bālakīyau bālakīyāḥ
Accusativebālakīyam bālakīyau bālakīyān
Instrumentalbālakīyena bālakīyābhyām bālakīyaiḥ bālakīyebhiḥ
Dativebālakīyāya bālakīyābhyām bālakīyebhyaḥ
Ablativebālakīyāt bālakīyābhyām bālakīyebhyaḥ
Genitivebālakīyasya bālakīyayoḥ bālakīyānām
Locativebālakīye bālakīyayoḥ bālakīyeṣu

Compound bālakīya -

Adverb -bālakīyam -bālakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria