Declension table of ?bālakṛṣṇakrīḍākāvya

Deva

NeuterSingularDualPlural
Nominativebālakṛṣṇakrīḍākāvyam bālakṛṣṇakrīḍākāvye bālakṛṣṇakrīḍākāvyāni
Vocativebālakṛṣṇakrīḍākāvya bālakṛṣṇakrīḍākāvye bālakṛṣṇakrīḍākāvyāni
Accusativebālakṛṣṇakrīḍākāvyam bālakṛṣṇakrīḍākāvye bālakṛṣṇakrīḍākāvyāni
Instrumentalbālakṛṣṇakrīḍākāvyena bālakṛṣṇakrīḍākāvyābhyām bālakṛṣṇakrīḍākāvyaiḥ
Dativebālakṛṣṇakrīḍākāvyāya bālakṛṣṇakrīḍākāvyābhyām bālakṛṣṇakrīḍākāvyebhyaḥ
Ablativebālakṛṣṇakrīḍākāvyāt bālakṛṣṇakrīḍākāvyābhyām bālakṛṣṇakrīḍākāvyebhyaḥ
Genitivebālakṛṣṇakrīḍākāvyasya bālakṛṣṇakrīḍākāvyayoḥ bālakṛṣṇakrīḍākāvyānām
Locativebālakṛṣṇakrīḍākāvye bālakṛṣṇakrīḍākāvyayoḥ bālakṛṣṇakrīḍākāvyeṣu

Compound bālakṛṣṇakrīḍākāvya -

Adverb -bālakṛṣṇakrīḍākāvyam -bālakṛṣṇakrīḍākāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria