Declension table of ?bālagrahopaśamana

Deva

NeuterSingularDualPlural
Nominativebālagrahopaśamanam bālagrahopaśamane bālagrahopaśamanāni
Vocativebālagrahopaśamana bālagrahopaśamane bālagrahopaśamanāni
Accusativebālagrahopaśamanam bālagrahopaśamane bālagrahopaśamanāni
Instrumentalbālagrahopaśamanena bālagrahopaśamanābhyām bālagrahopaśamanaiḥ
Dativebālagrahopaśamanāya bālagrahopaśamanābhyām bālagrahopaśamanebhyaḥ
Ablativebālagrahopaśamanāt bālagrahopaśamanābhyām bālagrahopaśamanebhyaḥ
Genitivebālagrahopaśamanasya bālagrahopaśamanayoḥ bālagrahopaśamanānām
Locativebālagrahopaśamane bālagrahopaśamanayoḥ bālagrahopaśamaneṣu

Compound bālagrahopaśamana -

Adverb -bālagrahopaśamanam -bālagrahopaśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria