Declension table of ?bālagrahapratiṣedhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bālagrahapratiṣedhaḥ | bālagrahapratiṣedhau | bālagrahapratiṣedhāḥ |
Vocative | bālagrahapratiṣedha | bālagrahapratiṣedhau | bālagrahapratiṣedhāḥ |
Accusative | bālagrahapratiṣedham | bālagrahapratiṣedhau | bālagrahapratiṣedhān |
Instrumental | bālagrahapratiṣedhena | bālagrahapratiṣedhābhyām | bālagrahapratiṣedhaiḥ |
Dative | bālagrahapratiṣedhāya | bālagrahapratiṣedhābhyām | bālagrahapratiṣedhebhyaḥ |
Ablative | bālagrahapratiṣedhāt | bālagrahapratiṣedhābhyām | bālagrahapratiṣedhebhyaḥ |
Genitive | bālagrahapratiṣedhasya | bālagrahapratiṣedhayoḥ | bālagrahapratiṣedhānām |
Locative | bālagrahapratiṣedhe | bālagrahapratiṣedhayoḥ | bālagrahapratiṣedheṣu |