Declension table of ?bālagarbhiṇī

Deva

FeminineSingularDualPlural
Nominativebālagarbhiṇī bālagarbhiṇyau bālagarbhiṇyaḥ
Vocativebālagarbhiṇi bālagarbhiṇyau bālagarbhiṇyaḥ
Accusativebālagarbhiṇīm bālagarbhiṇyau bālagarbhiṇīḥ
Instrumentalbālagarbhiṇyā bālagarbhiṇībhyām bālagarbhiṇībhiḥ
Dativebālagarbhiṇyai bālagarbhiṇībhyām bālagarbhiṇībhyaḥ
Ablativebālagarbhiṇyāḥ bālagarbhiṇībhyām bālagarbhiṇībhyaḥ
Genitivebālagarbhiṇyāḥ bālagarbhiṇyoḥ bālagarbhiṇīnām
Locativebālagarbhiṇyām bālagarbhiṇyoḥ bālagarbhiṇīṣu

Compound bālagarbhiṇi - bālagarbhiṇī -

Adverb -bālagarbhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria