Declension table of ?bālacaritva

Deva

NeuterSingularDualPlural
Nominativebālacaritvam bālacaritve bālacaritvāni
Vocativebālacaritva bālacaritve bālacaritvāni
Accusativebālacaritvam bālacaritve bālacaritvāni
Instrumentalbālacaritvena bālacaritvābhyām bālacaritvaiḥ
Dativebālacaritvāya bālacaritvābhyām bālacaritvebhyaḥ
Ablativebālacaritvāt bālacaritvābhyām bālacaritvebhyaḥ
Genitivebālacaritvasya bālacaritvayoḥ bālacaritvānām
Locativebālacaritve bālacaritvayoḥ bālacaritveṣu

Compound bālacaritva -

Adverb -bālacaritvam -bālacaritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria